50+ Happy Birthday wishes in Sanskrit – Images, Wishes, Quotes and Messages

There are millions of languages spoken all over the world. It is a wonderful way to wish someone a happy birthday in their native language. This will give it a little more life. It will let them know that you put in a lot of effort to make their birthday special. They will never forget. It will be difficult to find birthday wishes for different languages.

This problem will be solved for you. We have collected the Best Birthday Wishes in Sanskrit. This will allow you to wish your friend the most wonderful birthday ever. This will strengthen your friendship with them. They will be quite surprised. These are the Best Happy Birthday Wishes In Sanskrit.

Happy Birthday wishes in Sanskrit

प्रिय, जन्मदिवस्य शुभेच्छा:। सम्पूर्णमनोरथो भूयाः चिरं च निरामयं जीवे:। भगवत्स्द्गुरुकृपाञ्च सदा लभे:। स्वजीवनोपवनम् सद्रूप-प्रतिभा-दयादाक्षिण्य-सदाचार-दानपुण्य-सद्वचन-आदि-पुष्पै: सदा पूरये:। मा कस्यचित् दुःखकारणं भूयाः। इत्थम् त्वदर्थम् कामये।

ऐश्वर्यमस्तु बलमस्तु राष्ट्रभक्ति सदास्तु॥
वन्शः सदैव भवता हि सुदिप्तोस्तु ॥

जन्मदिनमिदम् अयि प्रिय सखे ।
शं तनोतु ते सर्वदा मुदम् ॥

शुभ तव जन्म दिवस सर्व मंगलम्
जय जय जय तव सिद्ध साधनम्
सुख शान्ति समृद्धि चिर जीवनम्
शुभ तव जन्म दिवस सर्व मंगलम्

प्रार्थयामहे भव शतायुषी ।
इश्वरः सदा त्वां च रक्षतु ||

दीर्घायुरारोग्यमस्तु
सुयशः भवतु
विजयः भवतु
जन्मदिनशुभेच्छाः

पश्येम शरद: शतं जीवेम
शरद: शतं श्रुणुयाम शरद:
शतं प्रब्रवाम शरद: शतमदीना:स्याम शरद: शतं
भूयश्च शरद: शतात् ॥
जन्मदिवसस्य शुभाशया: ॥

सुदिनम् सुदिना जन्मदिनं तव ।
भवतु मङ्गलं जन्मदिनम् ॥
चिरंजीव कुरु कीर्तिवर्धनम् ।
चिरंजीव कुरु पुण्यावर्धनम् ॥
विजयी भवतु सर्वत्र सर्वदा ।
जगति भवतु तव यशगानम् ॥

प्रार्थयामहे भव शतायु:
ईश्वर सदा त्वाम् च रक्षतु।
पुण्य कर्मणा कीर्तिमार्जय
जीवनम् तव भवतु सार्थकम् ।।

प्रार्थयामहे भव शतायु: ईश्वर सदा त्वाम् च रक्षतु।
पुण्य कर्मणा कीर्तिमार्जय जीवनम् तव भवतु सार्थकम्।
ईश्वर सदैव आपकी रक्षा करे, समाजोपयोगी कार्यों से यश प्राप्त करे.
आपका जीवन सबके लिए कल्याणकारी हो, हम सभी आपके लिए यही प्रार्थना करते हैं.

दीघयियरोग्ययस्तु। सुयशः भवतु। विजयः भवतु। जन्मदिनशुभेच्छा:।।

पश्येम शरदः शतं जीवेम शरद: शत्तं श्रुणुयाम शरद: शतं
प्रब्रवाम शरद: शतमदीनाः स्याम शरद: शत भूयश्च शरदः शतात्‌।।
जन्मदिवसस्य शुभाशयाः।।

दीर्घायुरारोग्यमस्तु
सुयशः भवतु
विजयः भवतु
जन्मदिनशुभेच्छाः।।

प्रार्थयामहे भव शतायु: ईश्वर: सदा त्वाम्‌ च रक्षतु।
पुण्य कर्मणा कीर्तिमार्जय जीवनम्‌ तव भवतु सार्थकम्‌।।

प्रार्थयामहे भव शतायुषी।
इश्वरः सदा त्वां च रक्षतु।।

जन्मदिवसस्य अनेकश: शुभकामना:।।

सुदिनम् सुदिना जन्मदिनं तव। भवतु मङ्गलं जन्मदिनम्।।
चिरंजीव कुरु कीर्तिवर्धनम्। चिरंजीव कुरु पुण्यावर्धनम्।।
विजयी भवतु सर्वत्र सर्वदा। जगति भवतु तव यशगानम्।।

जन्मदिनमिदम् अयि प्रिय सखे।
शं तनोतु ते सर्वदा मुदम्।।

स्वत्यस्तु ते कुशल्मस्तु चिरयुरस्तु। विद्या विवेक कृति कौशल सिद्धिरस्तु।।
ऐश्वर्यमस्तु बलमस्तु राष्ट्रभक्ति सदास्तु। वन्शः सदैव भवता हि सुदिप्तोस्तु।।

 

सुयशः भवतु | विजयः भवतु | जन्मदिनशुभेच्छाः

 

जीवनम् तव भवतु सार्थकं
इति सर्वदा मुदम् प्रार्थयामहे

प्रार्थयामहे भव शतायु: ईश्वर: सदा त्वाम् च रक्षतु।
पुण्य कर्मणा कीर्तिमार्जय जीवनम् तव भवतु सार्थकम्।।

पश्येम शरदः शतं जीवेम शरदः शतं श्रुणुयाम शरदः शतं
प्रब्रवाम शरदः शतमदीनाः स्याम शरदः शतं भूयश्च शरदः शतात् ॥

जन्मदिवसस्य शुभाशयाः ||

हम सौ शरद ऋतु देखें, यानी सौ वर्षों तक हमारे आंखों की ज्योति स्पष्ट बनी रहे । सौ वर्षों तक हम जीवित रहें ; सौ वर्षों तक हमारी बुद्धि सक्षम रहे, हम ज्ञानवान् बने रहे ; सौ वर्षों तक हम वृद्धि करते रहें, हमारी उन्नति होती रहे ; सौ वर्षों तक हम पुष्टि प्राप्त करते रहें, हमें पोषण मिलता रहे ; हम सौ वर्षों तक बने रहें (वस्तुतः दूसरे मंत्र की पुनरावृत्ति!);सौ वर्षों तक हम पवित्र बने रहें, कुत्सित भावनाओं से मुक्त रहें;सौ वर्षों से भी आगे ये सब कल्याणमय बातें होती रहें।

स्वस्त्यस्तु ते कुशलमस्तु चिरायुरस्तु विद्या विवेक कृतिकौशल सिद्धिरस्तु । ऐश्‍वर्यमस्तु बलमस्तु राष्ट्रभक्तीः सदऽस्तु & ;वंशः सदैव भवता हि सुदीप्तोऽस्तु

शुभ तव जन्म दिवस सर्व मंगलम् जय जय जय तव सिद्धि साधनम् सुख शान्ति समृद्धि चिर जीवनम् शुभ तव जन्म दिवस सर्व मंगलम्।

प्रार्थयामहे भव शतायु: ईश्वर सदा त्वाम् च रक्षतु।

जन्मदिनम. सुदिनं सदिनं जन्मदिनम् तव । भवतु मंगलं जन्मदिनम् ॥ चिरंजीव कुरु पुण्यवर्धनम् । चिरंजीव कुरु कीर्तिवर्धनम॥

जन्मदिवसस्य शुभेच्छाः | सम्पूर्णमनोरथो भूयाः चिरं च निरामयं जीवे: | आनाकम् कुलकीर्तिम् नये: | भगवत्सदगुरुकृपाम्च सदा लभे: | स्वजीवनोपवनं सद्रूप प्रतिभा दया दक्षिण्य सदाचार दानपुण्य सद्वचन आदि पुष्पै: सदा पूरये: | मा कस्यचित्त् दुःखकारणं भूयाः | इत्थं त्वदर्थम् कामये |

भवतु जन्मदिन्म् तव मंगलम्
स्फुरतु सद्गुणवैभवसम्पदः |
जगतिवर्ध्दतु शुभ्रयशः सदा
भवतु विष्णुपदे रतिरास्तिकी ||

एष जन्मदिवसः तव रम्यः
शुभ्रमंगलमय: सुखपूर्ण:
वृद्धिरेतु तव सौख्यसमृद्धिः
स्वीकुरुष्व मम हार्दशुभेच्छा;

तव जन्मदिने यान्तु सुखसम्पत्ति सैनिकाः
विघ्नशत्रून् च नश्यन्तु बलो विद्या च वर्ध्दतु ||

 

Happy Birthday wishes in Sanskrit Images